Original

अदान्ता मत्तमातङ्गा न कुर्वन्तीह तां व्यथाम् करोति यामवीच्यादौ मुक्तश्चित्तमतङ्गजः ॥

Segmented

अदान्ता मत्त-मातङ्गाः न कुर्वन्ति इह ताम् व्यथाम् करोति याम् अवीचि-आदौ मुक्तः चित्त-मतंगजः

Analysis

Word Lemma Parse
अदान्ता अदान्त pos=a,g=m,c=1,n=p
मत्त मद् pos=va,comp=y,f=part
मातङ्गाः मातंग pos=n,g=m,c=1,n=p
pos=i
कुर्वन्ति कृ pos=v,p=3,n=p,l=lat
इह इह pos=i
ताम् तद् pos=n,g=f,c=2,n=s
व्यथाम् व्यथा pos=n,g=f,c=2,n=s
करोति कृ pos=v,p=3,n=s,l=lat
याम् यद् pos=n,g=f,c=2,n=s
अवीचि अवीचि pos=n,comp=y
आदौ आदि pos=n,g=m,c=7,n=s
मुक्तः मुच् pos=va,g=m,c=1,n=s,f=part
चित्त चित्त pos=n,comp=y
मतंगजः मतंगज pos=n,g=m,c=1,n=s