Original

यथा चपलमध्यस्थो रक्षति व्रणमादरात् एवं दुर्जनमध्यस्थो रक्षेच्चित्तव्रणं सदा ॥

Segmented

यथा चपल-मध्यस्थः रक्षति व्रणम् आदरतः एवम् दुर्जन-मध्यस्थः रक्षेच् चित्त-व्रणम् सदा

Analysis

Word Lemma Parse
यथा यथा pos=i
चपल चपल pos=a,comp=y
मध्यस्थः मध्यस्थ pos=a,g=m,c=1,n=s
रक्षति रक्ष् pos=v,p=3,n=s,l=lat
व्रणम् व्रण pos=n,g=n,c=2,n=s
आदरतः आदर pos=n,g=m,c=5,n=s
एवम् एवम् pos=i
दुर्जन दुर्जन pos=n,comp=y
मध्यस्थः मध्यस्थ pos=a,g=m,c=1,n=s
रक्षेच् रक्ष् pos=v,p=3,n=s,l=vidhilin
चित्त चित्त pos=n,comp=y
व्रणम् व्रण pos=n,g=n,c=2,n=s
सदा सदा pos=i