Original

तस्मात्स्वधिष्ठितं चित्तं मया कार्यं सुरक्षितम् चित्तरक्षाव्रतं मुक्त्वा बहुभिः किं मम व्रतैः ॥

Segmented

तस्मात् स्वधिष्ठितम् चित्तम् मया कार्यम् सु रक्षितम् चित्त-रक्षा-व्रतम् मुक्त्वा बहुभिः किम् मम व्रतैः

Analysis

Word Lemma Parse
तस्मात् तद् pos=n,g=n,c=5,n=s
स्वधिष्ठितम् स्वधिष्ठित pos=a,g=n,c=1,n=s
चित्तम् चित्त pos=n,g=n,c=1,n=s
मया मद् pos=n,g=,c=3,n=s
कार्यम् कृ pos=va,g=n,c=1,n=s,f=krtya
सु सु pos=i
रक्षितम् रक्ष् pos=va,g=n,c=1,n=s,f=part
चित्त चित्त pos=n,comp=y
रक्षा रक्षा pos=n,comp=y
व्रतम् व्रत pos=n,g=n,c=2,n=s
मुक्त्वा मुच् pos=vi
बहुभिः बहु pos=a,g=n,c=3,n=p
किम् pos=n,g=n,c=1,n=s
मम मद् pos=n,g=,c=6,n=s
व्रतैः व्रत pos=n,g=n,c=3,n=p