Original

दुःखं हन्तुं सुखं प्राप्तुं ते भ्रमन्ति मुधाम्बरे यैरेतद्धर्मसर्वस्वं चित्तं गुह्यं न भावितम् ॥

Segmented

दुःखम् हन्तुम् सुखम् प्राप्तुम् ते भ्रमन्ति मुधा अम्बरे यैः एतद् धर्म-सर्वस्वम् चित्तम् गुह्यम् न भावितम्

Analysis

Word Lemma Parse
दुःखम् दुःख pos=n,g=n,c=2,n=s
हन्तुम् हन् pos=vi
सुखम् सुख pos=n,g=n,c=2,n=s
प्राप्तुम् प्राप् pos=vi
ते तद् pos=n,g=m,c=1,n=p
भ्रमन्ति भ्रम् pos=v,p=3,n=p,l=lat
मुधा मुधा pos=i
अम्बरे अम्बर pos=n,g=n,c=7,n=s
यैः यद् pos=n,g=m,c=3,n=p
एतद् एतद् pos=n,g=n,c=1,n=s
धर्म धर्म pos=n,comp=y
सर्वस्वम् सर्वस्व pos=n,g=n,c=1,n=s
चित्तम् चित्त pos=n,g=n,c=1,n=s
गुह्यम् गुह् pos=va,g=n,c=1,n=s,f=krtya
pos=i
भावितम् भावय् pos=va,g=n,c=1,n=s,f=part