Original

जपास्तपांसि सर्वाणि दीर्घकालकृतान्यपि अन्यचित्तेन मन्देन वृथैवेत्याह सर्ववित् ॥

Segmented

जपाः तपांसि सर्वाणि दीर्घ-काल-कृतानि अपि अन्यचित्तेन मन्देन वृथा एव इति आह सर्ववित्

Analysis

Word Lemma Parse
जपाः जप pos=n,g=m,c=1,n=p
तपांसि तपस् pos=n,g=n,c=1,n=p
सर्वाणि सर्व pos=n,g=n,c=1,n=p
दीर्घ दीर्घ pos=a,comp=y
काल काल pos=n,comp=y
कृतानि कृ pos=va,g=n,c=1,n=p,f=part
अपि अपि pos=i
अन्यचित्तेन अन्यचित्त pos=a,g=m,c=3,n=s
मन्देन मन्द pos=a,g=m,c=3,n=s
वृथा वृथा pos=i
एव एव pos=i
इति इति pos=i
आह अह् pos=v,p=3,n=s,l=lit
सर्ववित् सर्वविद् pos=n,g=m,c=1,n=s