Original

सहापि वाक्छरीराभ्यां मन्दवृत्तेर्न तत्फलम् यत्पटोरेककस्यापि चित्तस्य ब्रह्मतादिकम् ॥

Segmented

सह अपि मन्द-वृत्त्याः न तद्-फलम् यत् पटोः एकक अपि चित्तस्य ब्रह्म-ता-आदिकम्

Analysis

Word Lemma Parse
सह सह pos=i
अपि अपि pos=i
मन्द मन्द pos=a,comp=y
वृत्त्याः वृत्ति pos=n,g=f,c=6,n=s
pos=i
तद् तद् pos=n,comp=y
फलम् फल pos=n,g=n,c=1,n=s
यत् यद् pos=n,g=n,c=1,n=s
पटोः पटु pos=a,g=m,c=6,n=s
एकक एकक pos=a,g=,c=6,n=s
अपि अपि pos=i
चित्तस्य चित्त pos=n,g=n,c=6,n=s
ब्रह्म ब्रह्मन् pos=n,comp=y
ता ता pos=n,comp=y
आदिकम् आदिक pos=a,g=n,c=1,n=s