Original

बाह्या भावा मया तद्वच् छक्या वारयितुं न हि स्वचित्तं वारयिष्यामि किं ममान्यैर्निवारितैः ॥

Segmented

बाह्या भावा मया तद्वत् शक्याः वारयितुम् न हि स्व-चित्तम् वारयिष्यामि किम् मे अन्यैः निवारितैः

Analysis

Word Lemma Parse
बाह्या बाह्य pos=a,g=m,c=1,n=p
भावा भाव pos=n,g=m,c=1,n=p
मया मद् pos=n,g=,c=3,n=s
तद्वत् तद्वत् pos=i
शक्याः शक्य pos=a,g=m,c=1,n=p
वारयितुम् वारय् pos=vi
pos=i
हि हि pos=i
स्व स्व pos=a,comp=y
चित्तम् चित्त pos=n,g=n,c=2,n=s
वारयिष्यामि वारय् pos=v,p=1,n=s,l=lrt
किम् pos=n,g=n,c=1,n=s
मे मद् pos=n,g=,c=6,n=s
अन्यैः अन्य pos=n,g=n,c=3,n=p
निवारितैः निवारय् pos=va,g=n,c=3,n=p,f=part