Original

भूमिं छादयितुं सर्वां कुतश्चर्म भविष्यति उपानच्चर्ममात्रेण छन्ना भवति मेदिनी ॥

Segmented

भूमिम् छादयितुम् सर्वाम् कुतस् चर्म भविष्यति उपानह्-चर्म-मात्रेण छन्ना भवति मेदिनी

Analysis

Word Lemma Parse
भूमिम् भूमि pos=n,g=f,c=2,n=s
छादयितुम् छादय् pos=vi
सर्वाम् सर्व pos=n,g=f,c=2,n=s
कुतस् कुतस् pos=i
चर्म चर्मन् pos=n,g=n,c=1,n=s
भविष्यति भू pos=v,p=3,n=s,l=lrt
उपानह् उपानह् pos=n,comp=y
चर्म चर्मन् pos=n,comp=y
मात्रेण मात्र pos=n,g=n,c=3,n=s
छन्ना छद् pos=va,g=f,c=1,n=s,f=part
भवति भू pos=v,p=3,n=s,l=lat
मेदिनी मेदिनी pos=n,g=f,c=1,n=s