Original

कियतो मारयिष्यामि दुर्जनान् गगनोपमान् मारिते क्रोधचित्ते तु मारिताः सर्वशत्रवः ॥

Segmented

कियतो मारयिष्यामि दुर्जनान् गगन-उपमान् मारिते क्रोध-चित्ते तु मारिताः सर्व-शत्रवः

Analysis

Word Lemma Parse
कियतो कियत् pos=a,g=m,c=2,n=p
मारयिष्यामि मारय् pos=v,p=1,n=s,l=lrt
दुर्जनान् दुर्जन pos=n,g=m,c=2,n=p
गगन गगन pos=n,comp=y
उपमान् उपम pos=a,g=m,c=2,n=p
मारिते मारय् pos=va,g=n,c=7,n=s,f=part
क्रोध क्रोध pos=n,comp=y
चित्ते चित्त pos=n,g=n,c=7,n=s
तु तु pos=i
मारिताः मारय् pos=va,g=m,c=1,n=p,f=part
सर्व सर्व pos=n,comp=y
शत्रवः शत्रु pos=n,g=m,c=1,n=p