Original

मत्स्यादयः क्व नीयन्तां मारयेयं यतो न तान् लब्धे विरतिचित्ते तु शीलपारमिता मता ॥

Segmented

मत्स्य-आदयः क्व नीयन्ताम् मारयेयम् यतो न तान् लब्धे विरति-चित्ते तु शीलपारमिता मता

Analysis

Word Lemma Parse
मत्स्य मत्स्य pos=n,comp=y
आदयः आदि pos=n,g=m,c=1,n=p
क्व क्व pos=i
नीयन्ताम् नी pos=v,p=3,n=p,l=lot
मारयेयम् मारय् pos=v,p=1,n=s,l=vidhilin
यतो यतस् pos=i
pos=i
तान् तद् pos=n,g=m,c=2,n=p
लब्धे लभ् pos=va,g=n,c=7,n=s,f=part
विरति विरति pos=n,comp=y
चित्ते चित्त pos=n,g=n,c=7,n=s
तु तु pos=i
शीलपारमिता शीलपारमिता pos=n,g=f,c=1,n=s
मता मन् pos=va,g=f,c=1,n=s,f=part