Original

श्रीसंभवविमोक्षाच्च शिक्षेद्यद्गुरुवर्तनम् एतच्चान्यच्च बुद्धोक्तं ज्ञेयं सूत्रान्तवाचनात् ॥

Segmented

श्री-सम्भव-विमोक्षात् च शिक्षेत् यत् गुरु-वर्तनम् एतच् च अन्यत् च बुद्ध-उक्तम् ज्ञेयम् सूत्रान्त-वाचनात्

Analysis

Word Lemma Parse
श्री श्री pos=n,comp=y
सम्भव सम्भव pos=n,comp=y
विमोक्षात् विमोक्ष pos=n,g=m,c=5,n=s
pos=i
शिक्षेत् शिक्ष् pos=v,p=3,n=s,l=vidhilin
यत् यद् pos=n,g=n,c=1,n=s
गुरु गुरु pos=n,comp=y
वर्तनम् वर्तन pos=n,g=n,c=1,n=s
एतच् एतद् pos=n,g=n,c=1,n=s
pos=i
अन्यत् अन्य pos=n,g=n,c=1,n=s
pos=i
बुद्ध बुद्ध pos=n,comp=y
उक्तम् वच् pos=va,g=n,c=1,n=s,f=part
ज्ञेयम् ज्ञा pos=va,g=n,c=1,n=s,f=krtya
सूत्रान्त सूत्रान्त pos=n,comp=y
वाचनात् वाचन pos=n,g=n,c=5,n=s