Original

पारम्पर्येण साक्षाद्वा सत्त्वार्थं नान्यदाचरेत् सत्त्वानामेव चार्थाय सर्वं बोधाय नामयेत् ॥

Segmented

पारम्पर्येण साक्षात् वा सत्त्व-अर्थम् न अन्यत् आचरेत् सत्त्वानाम् एव च अर्थाय सर्वम् बोधाय नामयेत्

Analysis

Word Lemma Parse
पारम्पर्येण पारम्पर्य pos=n,g=n,c=3,n=s
साक्षात् साक्षात् pos=i
वा वा pos=i
सत्त्व सत्त्व pos=n,comp=y
अर्थम् अर्थ pos=n,g=m,c=2,n=s
pos=i
अन्यत् अन्य pos=n,g=n,c=2,n=s
आचरेत् आचर् pos=v,p=3,n=s,l=vidhilin
सत्त्वानाम् सत्त्व pos=n,g=m,c=6,n=p
एव एव pos=i
pos=i
अर्थाय अर्थ pos=n,g=m,c=4,n=s
सर्वम् सर्व pos=n,g=n,c=2,n=s
बोधाय बोध pos=n,g=m,c=4,n=s
नामयेत् नामय् pos=v,p=3,n=s,l=vidhilin