Original

न हि तद्विद्यते किंचिद् यन्न शिक्ष्यं जिनात्मजैः न तदस्ति न यत्पुण्यम् एवं विहरतः सतः ॥

Segmented

न हि तत् विद्यते किंचिद् यन् न शिक्ष्यम् जिन-आत्मजैः न तत् अस्ति न यत् पुण्यम् एवम् विहरतः सतः

Analysis

Word Lemma Parse
pos=i
हि हि pos=i
तत् तद् pos=n,g=n,c=1,n=s
विद्यते विद् pos=v,p=3,n=s,l=lat
किंचिद् कश्चित् pos=n,g=n,c=1,n=s
यन् यद् pos=n,g=n,c=1,n=s
pos=i
शिक्ष्यम् शिक्ष् pos=va,g=n,c=1,n=s,f=krtya
जिन जिन pos=n,comp=y
आत्मजैः आत्मज pos=n,g=m,c=3,n=p
pos=i
तत् तद् pos=n,g=n,c=1,n=s
अस्ति अस् pos=v,p=3,n=s,l=lat
pos=i
यत् यद् pos=n,g=n,c=1,n=s
पुण्यम् पुण्य pos=n,g=n,c=1,n=s
एवम् एवम् pos=i
विहरतः विहृ pos=va,g=m,c=6,n=s,f=part
सतः अस् pos=va,g=m,c=6,n=s,f=part