Original

फलेन सह सर्वस्वत्यागचित्ताज्जने ऽखिले दानपारमिता प्रोक्ता तस्मात् सा चित्तमेव तु ॥

Segmented

फलेन सह सर्वस्व-त्याग-चित्तात् जने अखिले दानपारमिता प्रोक्ता तस्मात् सा चित्तम् एव तु

Analysis

Word Lemma Parse
फलेन फल pos=n,g=n,c=3,n=s
सह सह pos=i
सर्वस्व सर्वस्व pos=n,comp=y
त्याग त्याग pos=n,comp=y
चित्तात् चित्त pos=n,g=n,c=5,n=s
जने जन pos=n,g=m,c=7,n=s
अखिले अखिल pos=a,g=m,c=7,n=s
दानपारमिता दानपारमिता pos=n,g=f,c=1,n=s
प्रोक्ता प्रवच् pos=va,g=f,c=1,n=s,f=part
तस्मात् तद् pos=n,g=n,c=5,n=s
सा तद् pos=n,g=f,c=1,n=s
चित्तम् चित्त pos=n,g=n,c=1,n=s
एव एव pos=i
तु तु pos=i