Original

शिक्षां रक्षितुकामेन चित्तं रक्ष्यं प्रयत्नतः न शिक्षा रक्षितुं शक्या चलं चित्तमरक्षता ॥

Segmented

शिक्षाम् रक्षितु-कामेन चित्तम् रक्ष्यम् प्रयत्नतः न शिक्षा रक्षितुम् शक्या चलम् चित्तम् अरक्षत्

Analysis

Word Lemma Parse
शिक्षाम् शिक्षा pos=n,g=f,c=2,n=s
रक्षितु रक्षितु pos=n,comp=y
कामेन काम pos=n,g=m,c=3,n=s
चित्तम् चित्त pos=n,g=n,c=1,n=s
रक्ष्यम् रक्षय् pos=va,g=n,c=1,n=s,f=krtya
प्रयत्नतः प्रयत्न pos=n,g=m,c=5,n=s
pos=i
शिक्षा शिक्षा pos=n,g=f,c=1,n=s
रक्षितुम् रक्ष् pos=vi
शक्या शक्य pos=a,g=f,c=1,n=s
चलम् चल pos=a,g=n,c=2,n=s
चित्तम् चित्त pos=n,g=n,c=2,n=s
अरक्षत् अरक्षत् pos=a,g=m,c=3,n=s