Original

यो ऽप्यन्यः क्षणमप्यस्य पुण्यविघ्नं करिष्यति तस्य दुर्गतिपर्यन्तो नास्ति सत्त्वार्थधातिनः ॥

Segmented

यो अपि अन्यः क्षणम् अपि अस्य पुण्य-विघ्नम् करिष्यति तस्य दुर्गति-पर्यन्तः न अस्ति सत्त्व-अर्थ-घातिनः

Analysis

Word Lemma Parse
यो यद् pos=n,g=m,c=1,n=s
अपि अपि pos=i
अन्यः अन्य pos=n,g=m,c=1,n=s
क्षणम् क्षण pos=n,g=m,c=2,n=s
अपि अपि pos=i
अस्य इदम् pos=n,g=m,c=6,n=s
पुण्य पुण्य pos=n,comp=y
विघ्नम् विघ्न pos=n,g=m,c=2,n=s
करिष्यति कृ pos=v,p=3,n=s,l=lrt
तस्य तद् pos=n,g=m,c=6,n=s
दुर्गति दुर्गति pos=n,comp=y
पर्यन्तः पर्यन्त pos=n,g=m,c=1,n=s
pos=i
अस्ति अस् pos=v,p=3,n=s,l=lat
सत्त्व सत्त्व pos=n,comp=y
अर्थ अर्थ pos=n,comp=y
घातिनः घातिन् pos=a,g=m,c=6,n=s