Original

बोधिसत्त्वस्य तेनैवं सर्वापत्तिर्गरीयसी यस्मादापद्यमानो ऽसौ सर्व सत्त्वार्थहानिकृत् ॥

Segmented

बोधिसत्त्वस्य तेन एवम् सर्व-आपत्तिः गरीयसी यस्मात् आपद् असौ सर्व-सत्त्व-अर्थ-हानिकृत्

Analysis

Word Lemma Parse
बोधिसत्त्वस्य बोधिसत्त्व pos=n,g=m,c=6,n=s
तेन तद् pos=n,g=n,c=3,n=s
एवम् एवम् pos=i
सर्व सर्व pos=n,comp=y
आपत्तिः आपत्ति pos=n,g=f,c=1,n=s
गरीयसी गरीयस् pos=a,g=f,c=1,n=s
यस्मात् यद् pos=n,g=n,c=5,n=s
आपद् आपद् pos=va,g=m,c=1,n=s,f=part
असौ अदस् pos=n,g=m,c=1,n=s
सर्व सर्व pos=n,comp=y
सत्त्व सत्त्व pos=n,comp=y
अर्थ अर्थ pos=n,comp=y
हानिकृत् हानिकृत् pos=a,g=m,c=1,n=s