Original

वेत्ति सर्वज्ञ एवैताम् अचिन्त्यां कर्मणो गतिं यद्बोधिचित्तत्यागे ऽपि मोचयत्येव तान्नरान् ॥

Segmented

वेत्ति सर्वज्ञ एव एताम् अचिन्त्याम् कर्मणो गतिम् यत् बोधि चित्त-त्यागे अपि मोचयति एव तान् नरान्

Analysis

Word Lemma Parse
वेत्ति विद् pos=v,p=3,n=s,l=lat
सर्वज्ञ सर्वज्ञ pos=n,g=m,c=1,n=s
एव एव pos=i
एताम् एतद् pos=n,g=f,c=2,n=s
अचिन्त्याम् अचिन्त्य pos=a,g=f,c=2,n=s
कर्मणो कर्मन् pos=n,g=n,c=6,n=s
गतिम् गति pos=n,g=f,c=2,n=s
यत् यत् pos=i
बोधि बोधि pos=n,g=n,c=1,n=s
चित्त चित्त pos=n,comp=y
त्यागे त्याग pos=n,g=m,c=7,n=s
अपि अपि pos=i
मोचयति मोचय् pos=v,p=3,n=s,l=lat
एव एव pos=i
तान् तद् pos=n,g=m,c=2,n=p
नरान् नर pos=n,g=m,c=2,n=p