Original

किमुतानुत्तरं सौख्यम् उच्चैरुद्धुष्य भावतः जगत्सर्वं विसंवाद्य का गतिर्मे भविष्यति ॥

Segmented

किम् उत अनुत्तरम् सौख्यम् उच्चैः उद्धुष्य जगत् सर्वम् विसंवाद्य का गतिः मे भविष्यति

Analysis

Word Lemma Parse
किम् pos=n,g=n,c=1,n=s
उत उत pos=i
अनुत्तरम् अनुत्तर pos=a,g=n,c=1,n=s
सौख्यम् सौख्य pos=n,g=n,c=1,n=s
उच्चैः उच्चैस् pos=i
उद्धुष्य भावतस् pos=i
जगत् जगन्त् pos=n,g=n,c=2,n=s
सर्वम् सर्व pos=n,g=n,c=2,n=s
विसंवाद्य विसंवादय् pos=vi
का pos=n,g=f,c=1,n=s
गतिः गति pos=n,g=f,c=1,n=s
मे मद् pos=n,g=,c=6,n=s
भविष्यति भू pos=v,p=3,n=s,l=lrt