Original

मनसा चिन्तयित्वापि यो न दद्यात्पुनर्नरः स प्रेतो भवतीत्युक्तम् अल्पमात्रे ऽपि वस्तुनि ॥

Segmented

मनसा चिन्तयित्वा अपि यो न दद्यात् पुनः नरः स प्रेतो भवति इति उक्तम् अल्प-मात्रे अपि वस्तुनि

Analysis

Word Lemma Parse
मनसा मनस् pos=n,g=n,c=3,n=s
चिन्तयित्वा चिन्तय् pos=vi
अपि अपि pos=i
यो यद् pos=n,g=m,c=1,n=s
pos=i
दद्यात् दा pos=v,p=3,n=s,l=vidhilin
पुनः पुनर् pos=i
नरः नर pos=n,g=m,c=1,n=s
तद् pos=n,g=m,c=1,n=s
प्रेतो प्रे pos=va,g=m,c=1,n=s,f=part
भवति भू pos=v,p=3,n=s,l=lat
इति इति pos=i
उक्तम् वच् pos=va,g=n,c=1,n=s,f=part
अल्प अल्प pos=a,comp=y
मात्रे मात्र pos=n,g=n,c=7,n=s
अपि अपि pos=i
वस्तुनि वस्तु pos=n,g=n,c=7,n=s