Original

एवं विनिश्चित्य करोमि यत्नं यथोक्तशिक्षाप्रतिपत्तिहेतोः वैद्योपदेशाच्चलतः कुतो ऽस्ति भैषज्यसाध्यस्य निरामयत्वम् ॥

Segmented

एवम् विनिश्चित्य करोमि यत्नम् यथा उक्त-शिक्षा-प्रतिपत्ति-हेतोः वैद्य-उपदेशात् चलतः कुतस् अस्ति भैषज्य-साधय् निरामय-त्वम्

Analysis

Word Lemma Parse
एवम् एवम् pos=i
विनिश्चित्य विनिश्चि pos=vi
करोमि कृ pos=v,p=1,n=s,l=lat
यत्नम् यत्न pos=n,g=m,c=2,n=s
यथा यथा pos=i
उक्त वच् pos=va,comp=y,f=part
शिक्षा शिक्षा pos=n,comp=y
प्रतिपत्ति प्रतिपत्ति pos=n,comp=y
हेतोः हेतु pos=n,g=m,c=6,n=s
वैद्य वैद्य pos=n,comp=y
उपदेशात् उपदेश pos=n,g=m,c=5,n=s
चलतः चल् pos=va,g=m,c=6,n=s,f=part
कुतस् कुतस् pos=i
अस्ति अस् pos=v,p=3,n=s,l=lat
भैषज्य भैषज्य pos=n,comp=y
साधय् साधय् pos=va,g=m,c=6,n=s,f=krtya
निरामय निरामय pos=a,comp=y
त्वम् त्व pos=n,g=n,c=1,n=s