Original

न क्लेशा विषयेषु नेन्द्रियगणे नाप्यन्तराले स्थिता नातो ऽन्यत्र कुहस्थिताः पुनरिमे मथ्नन्ति कृत्स्नं जगत् मायैवेयमतो विमुञ्च हृदयत्रासं भजस्वोद्यमं प्रज्ञार्थं किमकाण्ड एव नरकेष्वात्मानमाबाधसे ॥

Segmented

न क्लेशा विषयेषु न इन्द्रिय-गणे न अपि अन्तराले स्थिता न अतस् अन्यत्र कुह स्थिताः पुनः इमे मथ्नन्ति कृत्स्नम् जगत् माया एव इयम् अतस् विमुञ्च हृदय-त्रासम् भजस्व उद्यमम् प्रज्ञा-अर्थम् किम् अकाण्डः एव नरकेषु आत्मानम् आबाधसे

Analysis

Word Lemma Parse
pos=i
क्लेशा क्लेश pos=n,g=m,c=1,n=p
विषयेषु विषय pos=n,g=m,c=7,n=p
pos=i
इन्द्रिय इन्द्रिय pos=n,comp=y
गणे गण pos=n,g=m,c=7,n=s
pos=i
अपि अपि pos=i
अन्तराले अन्तराल pos=n,g=n,c=7,n=s
स्थिता स्था pos=va,g=f,c=1,n=s,f=part
pos=i
अतस् अतस् pos=i
अन्यत्र अन्यत्र pos=i
कुह कुह pos=i
स्थिताः स्था pos=va,g=m,c=1,n=p,f=part
पुनः पुनर् pos=i
इमे इदम् pos=n,g=m,c=1,n=p
मथ्नन्ति मथ् pos=v,p=3,n=p,l=lat
कृत्स्नम् कृत्स्न pos=a,g=n,c=2,n=s
जगत् जगन्त् pos=n,g=n,c=2,n=s
माया माया pos=n,g=f,c=1,n=s
एव एव pos=i
इयम् इदम् pos=n,g=f,c=1,n=s
अतस् अतस् pos=i
विमुञ्च विमुच् pos=v,p=2,n=s,l=lot
हृदय हृदय pos=n,comp=y
त्रासम् त्रास pos=n,g=m,c=2,n=s
भजस्व भज् pos=v,p=2,n=s,l=lot
उद्यमम् उद्यम pos=n,g=m,c=2,n=s
प्रज्ञा प्रज्ञा pos=n,comp=y
अर्थम् अर्थ pos=n,g=m,c=2,n=s
किम् pos=n,g=n,c=1,n=s
अकाण्डः अकाण्ड pos=a,g=m,c=1,n=s
एव एव pos=i
नरकेषु नरक pos=n,g=m,c=7,n=p
आत्मानम् आत्मन् pos=n,g=m,c=2,n=s
आबाधसे आबाध् pos=v,p=2,n=s,l=lat