Original

क्वासौ यायान्मनःस्थो निरस्तः स्थित्वा यस्मिन्मद्वधार्थं यतेत नोद्योगो मे केवलं मन्दबुद्धेः क्लेशाः प्रज्ञादृष्टिसाध्या वराकाः ॥

Segmented

क्व असौ यायात् मनः-स्थः निरस्तः स्थित्वा यस्मिन् मद्-वध-अर्थम् यतेत न उद्योगः मे केवलम् मन्द-बुद्धेः क्लेशाः प्रज्ञा-दृष्टि-साधय् वराकाः

Analysis

Word Lemma Parse
क्व क्व pos=i
असौ अदस् pos=n,g=m,c=1,n=s
यायात् या pos=v,p=3,n=s,l=vidhilin
मनः मनस् pos=n,comp=y
स्थः स्थ pos=a,g=m,c=1,n=s
निरस्तः निरस् pos=va,g=m,c=1,n=s,f=part
स्थित्वा स्था pos=vi
यस्मिन् यद् pos=n,g=m,c=7,n=s
मद् मद् pos=n,comp=y
वध वध pos=n,comp=y
अर्थम् अर्थ pos=n,g=m,c=2,n=s
यतेत यत् pos=v,p=3,n=s,l=vidhilin
pos=i
उद्योगः उद्योग pos=n,g=m,c=1,n=s
मे मद् pos=n,g=,c=6,n=s
केवलम् केवल pos=a,g=n,c=2,n=s
मन्द मन्द pos=a,comp=y
बुद्धेः बुद्धि pos=n,g=m,c=6,n=s
क्लेशाः क्लेश pos=n,g=m,c=1,n=p
प्रज्ञा प्रज्ञा pos=n,comp=y
दृष्टि दृष्टि pos=n,comp=y
साधय् साधय् pos=va,g=m,c=1,n=p,f=krtya
वराकाः वराक pos=a,g=m,c=1,n=p