Original

निर्वासितस्यापि तु नाम शत्रोर् देशान्तरे स्थानपरिग्रहः स्यात् यतः पुनः संभृतशक्तिरेति न क्लेशशत्रोर्गतिरीदृशी तु ॥

Segmented

निर्वासितस्य अपि तु नाम शत्रोः देशान्तरे स्थान-परिग्रहः स्यात् यतः पुनः संभृत-शक्तिः एति न क्लेश-शत्रोः गतिः ईदृशी तु

Analysis

Word Lemma Parse
निर्वासितस्य निर्वासय् pos=va,g=m,c=6,n=s,f=part
अपि अपि pos=i
तु तु pos=i
नाम नाम pos=i
शत्रोः शत्रु pos=n,g=m,c=6,n=s
देशान्तरे देशान्तर pos=n,g=n,c=7,n=s
स्थान स्थान pos=n,comp=y
परिग्रहः परिग्रह pos=n,g=m,c=1,n=s
स्यात् अस् pos=v,p=3,n=s,l=vidhilin
यतः यतस् pos=i
पुनः पुनर् pos=i
संभृत सम्भृ pos=va,comp=y,f=part
शक्तिः शक्ति pos=n,g=m,c=1,n=s
एति pos=v,p=3,n=s,l=lat
pos=i
क्लेश क्लेश pos=n,comp=y
शत्रोः शत्रु pos=n,g=m,c=6,n=s
गतिः गति pos=n,g=f,c=1,n=s
ईदृशी ईदृश pos=a,g=f,c=1,n=s
तु तु pos=i