Original

अत्र ग्रही भविष्यामि बद्धवैरश्च विग्रही अन्यत्र तद्विधात्क्लेशात् क्लेशघातानुबन्धिनः ॥

Segmented

अत्र ग्रही बद्ध-वैरः च बद्धवैरश्च अन्यत्र तद्विधात् क्लेशात् क्लेश-घात-अनुबन्धिनः

Analysis

Word Lemma Parse
अत्र अत्र pos=i
ग्रही भू pos=v,p=1,n=s,l=lrt
बद्ध बन्ध् pos=va,comp=y,f=part
वैरः वैर pos=n,g=m,c=1,n=s
pos=i
बद्धवैरश्च विग्रहिन् pos=a,g=m,c=1,n=s
अन्यत्र अन्यत्र pos=i
तद्विधात् तद्विध pos=a,g=m,c=5,n=s
क्लेशात् क्लेश pos=n,g=m,c=5,n=s
क्लेश क्लेश pos=n,comp=y
घात घात pos=n,comp=y
अनुबन्धिनः अनुबन्धिन् pos=a,g=m,c=6,n=s