Original

आत्मप्रमाणमज्ञात्वा ब्रुवन्नुन्मत्तकस्तदा अनिवर्त्ती भविष्यामि तस्मात्क्लेशवधे सदा ॥

Segmented

आत्म-प्रमाणम् अज्ञात्वा ब्रुवाणः उन्मत्तकः तदा अनिवर्ती भविष्यामि तस्मात् क्लेश-वधे सदा

Analysis

Word Lemma Parse
आत्म आत्मन् pos=n,comp=y
प्रमाणम् प्रमाण pos=n,g=n,c=2,n=s
अज्ञात्वा अज्ञात्वा pos=i
ब्रुवाणः ब्रू pos=va,g=m,c=1,n=s,f=part
उन्मत्तकः उन्मत्तक pos=a,g=m,c=1,n=s
तदा तदा pos=i
अनिवर्ती अनिवर्तिन् pos=a,g=m,c=1,n=s
भविष्यामि भू pos=v,p=1,n=s,l=lrt
तस्मात् तद् pos=n,g=n,c=5,n=s
क्लेश क्लेश pos=n,comp=y
वधे वध pos=n,g=m,c=7,n=s
सदा सदा pos=i