Original

स्वजीविकामात्रनिबद्धचित्ताः कैवर्तचण्डालकृषीवलाद्याः शीतातपादिव्यसनं सहन्ते जगद्धितार्थं न कथं सहे ऽहम् ॥

Segmented

स्व-जीविका-मात्र-निबद्ध-चित्ताः कैवर्त-चण्डाल-कृषीवल-आद्याः शीत-आतप-आदि-व्यसनम् सहन्ते जगत्-हित-अर्थम् न कथम् सहे अहम्

Analysis

Word Lemma Parse
स्व स्व pos=a,comp=y
जीविका जीविका pos=n,comp=y
मात्र मात्र pos=n,comp=y
निबद्ध निबन्ध् pos=va,comp=y,f=part
चित्ताः चित्त pos=n,g=m,c=1,n=p
कैवर्त कैवर्त pos=n,comp=y
चण्डाल चण्डाल pos=n,comp=y
कृषीवल कृषीवल pos=n,comp=y
आद्याः आद्य pos=a,g=m,c=1,n=p
शीत शीत pos=n,comp=y
आतप आतप pos=n,comp=y
आदि आदि pos=n,comp=y
व्यसनम् व्यसन pos=n,g=n,c=2,n=s
सहन्ते सह् pos=v,p=3,n=p,l=lat
जगत् जगन्त् pos=n,comp=y
हित हित pos=n,comp=y
अर्थम् अर्थ pos=n,g=m,c=2,n=s
pos=i
कथम् कथम् pos=i
सहे सह् pos=v,p=1,n=s,l=lat
अहम् मद् pos=n,g=,c=1,n=s