Original

यदिचैवं प्रतिज्ञाय साधयेयं न कर्मणा एतां सर्वां विसंवाद्य का गतिर्मे भविष्यति ॥

Segmented

यदि च एवम् प्रतिज्ञाय साधयेयम् न कर्मणा एताम् सर्वाम् विसंवाद्य का गतिः मे भविष्यति

Analysis

Word Lemma Parse
यदि यदि pos=i
pos=i
एवम् एवम् pos=i
प्रतिज्ञाय प्रतिज्ञा pos=vi
साधयेयम् साधय् pos=v,p=1,n=s,l=vidhilin
pos=i
कर्मणा कर्मन् pos=n,g=n,c=3,n=s
एताम् एतद् pos=n,g=f,c=2,n=s
सर्वाम् सर्व pos=n,g=f,c=2,n=s
विसंवाद्य विसंवादय् pos=vi
का pos=n,g=f,c=1,n=s
गतिः गति pos=n,g=f,c=1,n=s
मे मद् pos=n,g=,c=6,n=s
भविष्यति भू pos=v,p=3,n=s,l=lrt