Original

अकारणेनैव रिपुक्षतानि गात्रेष्वलण्कारवदुद्वहन्ति महार्हसिद्ध्यै तु समुद्यतस्य दुःखानि कस्मान्मम बाधकानि ॥

Segmented

अकारणेन एव रिपु-क्षतानि गात्रेष्व् अलंकार-वत् उद्वहन्ति महार्ह-सिद्धये तु समुद्यतस्य दुःखानि कस्मात् मे बाधकानि

Analysis

Word Lemma Parse
अकारणेन अकारण pos=n,g=n,c=3,n=s
एव एव pos=i
रिपु रिपु pos=n,comp=y
क्षतानि क्षत pos=n,g=n,c=2,n=p
गात्रेष्व् गात्र pos=n,g=n,c=7,n=p
अलंकार अलंकार pos=n,comp=y
वत् वत् pos=i
उद्वहन्ति उद्वह् pos=v,p=3,n=p,l=lat
महार्ह महार्ह pos=a,comp=y
सिद्धये सिद्धि pos=n,g=f,c=4,n=s
तु तु pos=i
समुद्यतस्य समुद्यम् pos=va,g=m,c=6,n=s,f=part
दुःखानि दुःख pos=n,g=n,c=1,n=p
कस्मात् pos=n,g=n,c=5,n=s
मे मद् pos=n,g=,c=6,n=s
बाधकानि बाधक pos=a,g=,c=1,n=p