Original

किमुत सततसर्वदुःखहेतून् प्रकृतिरिपूनुपहन्तुमुद्यतस्य भवति मम विषाददैन्यमद्य व्यसनशतैरपि केन हेतुना वै ॥

Segmented

किम् उत सतत-सर्व-दुःख-हेतून् प्रकृति-रिपून् उपहन् उद्यतस्य भवति मम विषाद-दैन्यम् अद्य व्यसन-शतैः अपि केन हेतुना वै

Analysis

Word Lemma Parse
किम् pos=n,g=n,c=1,n=s
उत उत pos=i
सतत सतत pos=a,comp=y
सर्व सर्व pos=n,comp=y
दुःख दुःख pos=n,comp=y
हेतून् हेतु pos=n,g=m,c=2,n=p
प्रकृति प्रकृति pos=n,comp=y
रिपून् रिपु pos=n,g=m,c=2,n=p
उपहन् उपहन् pos=vi
उद्यतस्य उद्यम् pos=va,g=m,c=6,n=s,f=part
भवति भू pos=v,p=3,n=s,l=lat
मम मद् pos=n,g=,c=6,n=s
विषाद विषाद pos=n,comp=y
दैन्यम् दैन्य pos=n,g=n,c=1,n=s
अद्य अद्य pos=i
व्यसन व्यसन pos=n,comp=y
शतैः शत pos=n,g=n,c=3,n=p
अपि अपि pos=i
केन pos=n,g=m,c=3,n=s
हेतुना हेतु pos=n,g=m,c=3,n=s
वै वै pos=i