Original

प्रकृतिमरणदुःखितान्धकारान् रणशिरसि प्रसमं निहन्तुमुग्राः अगणितशरशक्तिघातदुःखा न विमुखतामुपयान्त्यसाधयित्वा ॥

Segmented

प्रकृति-मरण-दुःखित-अन्धकारान् रणशिरसि प्रशमम् निहन्तुम् उग्राः अगणित-शर-शक्ति-घात-दुःखाः न विमुखताम् उपयान्त्य् असाधयित्वा

Analysis

Word Lemma Parse
प्रकृति प्रकृति pos=n,comp=y
मरण मरण pos=n,comp=y
दुःखित दुःखित pos=a,comp=y
अन्धकारान् अन्धकार pos=n,g=m,c=2,n=p
रणशिरसि रणशिरस् pos=n,g=n,c=7,n=s
प्रशमम् प्रशम pos=n,g=m,c=2,n=s
निहन्तुम् निहन् pos=vi
उग्राः उग्र pos=a,g=m,c=1,n=p
अगणित अगणित pos=a,comp=y
शर शर pos=n,comp=y
शक्ति शक्ति pos=n,comp=y
घात घात pos=n,comp=y
दुःखाः दुःख pos=a,g=m,c=1,n=p
pos=i
विमुखताम् विमुखता pos=n,g=f,c=2,n=s
उपयान्त्य् उपया pos=v,p=3,n=p,l=lat
असाधयित्वा असाधयित्वा pos=i