Original

तस्मान्न तावदहमत्र धुरं क्षिपामि यावन्न शत्रव इमे निहताः समक्षं खल्पे ऽपि तावदपकारिणि बद्धरोषा मानोन्नतास्तमनिहत्य न यान्ति निद्रां ॥

Segmented

तस्मान् न तावत्-तावत् अहम् अहम् अत्र अत्र धुरम् क्षिपामि यावन् न शत्रव इमे निहताः समक्षम् तावत् अपकारिनि बद्ध-रोषाः मान-उन्नताः तम् अ निहत्य न यान्ति निद्राम्

Analysis

Word Lemma Parse
तस्मान् तद् pos=n,g=n,c=5,n=s
pos=i
तावत् तावत् pos=a,comp=y
तावत् तावत् pos=i
अहम् मद् pos=n,g=,c=1,n=s
अहम् मद् pos=n,g=,c=1,n=s
अत्र अत्र pos=i
अत्र अत्र pos=i
धुरम् धुर् pos=n,g=f,c=2,n=s
क्षिपामि क्षिप् pos=v,p=1,n=s,l=lat
यावन् यावत् pos=i
pos=i
शत्रव शत्रु pos=n,g=m,c=1,n=p
इमे इदम् pos=n,g=m,c=1,n=p
निहताः निहन् pos=va,g=m,c=1,n=p,f=part
समक्षम् समक्ष pos=a,g=n,c=2,n=s
तावत् तावत् pos=i
अपकारिनि अपकारिन् pos=a,g=m,c=7,n=s
बद्ध बन्ध् pos=va,comp=y,f=part
रोषाः रोष pos=n,g=m,c=1,n=p
मान मान pos=n,comp=y
उन्नताः उन्नम् pos=va,g=m,c=1,n=p,f=part
तम् तद् pos=n,g=m,c=2,n=s
pos=i
निहत्य निहन् pos=vi
pos=i
यान्ति या pos=v,p=3,n=p,l=lat
निद्राम् निद्रा pos=n,g=f,c=2,n=s