Original

इतिसततदीर्घवैरिषु व्यसनौघप्रसवैकहेतुषु हृदये निवसत्सु निर्भयं मम संसाररतिः कथं भवेत् ॥

Segmented

इति सतत-दीर्घ-वैरिन् व्यसन-ओघ-प्रसव-एक-हेतुषु हृदये निवसत्सु निर्भयम् मम संसार-रतिः कथम् भवेत्

Analysis

Word Lemma Parse
इति इति pos=i
सतत सतत pos=a,comp=y
दीर्घ दीर्घ pos=a,comp=y
वैरिन् वैरिन् pos=n,g=m,c=7,n=p
व्यसन व्यसन pos=n,comp=y
ओघ ओघ pos=n,comp=y
प्रसव प्रसव pos=n,comp=y
एक एक pos=n,comp=y
हेतुषु हेतु pos=n,g=m,c=7,n=p
हृदये हृदय pos=n,g=n,c=7,n=s
निवसत्सु निवस् pos=va,g=m,c=7,n=p,f=part
निर्भयम् निर्भय pos=n,g=n,c=1,n=s
मम मद् pos=n,g=,c=6,n=s
संसार संसार pos=n,comp=y
रतिः रति pos=n,g=f,c=1,n=s
कथम् कथम् pos=i
भवेत् भू pos=v,p=3,n=s,l=vidhilin