Original

मेरोरपि यदासङ्गान् न भस्माप्युपलभ्यते क्षणात्क्षिपन्ति मां तत्र बलिनः क्लेशशत्रवः ॥

Segmented

मेरोः अपि यदा आसङ्गात् न भस्म अपि उपलभ्यते क्षणात् क्षिपन्ति माम् तत्र बलिनः क्लेश-शत्रवः

Analysis

Word Lemma Parse
मेरोः मेरु pos=n,g=m,c=6,n=s
अपि अपि pos=i
यदा यदा pos=i
आसङ्गात् आसङ्ग pos=n,g=m,c=5,n=s
pos=i
भस्म भस्मन् pos=n,g=n,c=1,n=s
अपि अपि pos=i
उपलभ्यते उपलभ् pos=v,p=3,n=s,l=lat
क्षणात् क्षण pos=n,g=m,c=5,n=s
क्षिपन्ति क्षिप् pos=v,p=3,n=p,l=lat
माम् मद् pos=n,g=,c=2,n=s
तत्र तत्र pos=i
बलिनः बलिन् pos=a,g=m,c=1,n=p
क्लेश क्लेश pos=n,comp=y
शत्रवः शत्रु pos=n,g=m,c=1,n=p