Original

सर्वे देवा मनुष्याश्च यदि स्युर्मम शत्रवः ते ऽपि नावीचिकं वह्निं समुदानयितुं क्षमाः ॥

Segmented

सर्वे देवा मनुष्याः च यदि स्युः मम शत्रवः ते ऽपि न आवीचिकम् वह्निम् समुदानयितुम् क्षमाः

Analysis

Word Lemma Parse
सर्वे सर्व pos=n,g=m,c=1,n=p
देवा देव pos=n,g=m,c=1,n=p
मनुष्याः मनुष्य pos=n,g=m,c=1,n=p
pos=i
यदि यदि pos=i
स्युः अस् pos=v,p=3,n=p,l=vidhilin
मम मद् pos=n,g=,c=6,n=s
शत्रवः शत्रु pos=n,g=m,c=1,n=p
ते तद् pos=n,g=m,c=1,n=p
ऽपि अपि pos=i
pos=i
आवीचिकम् आवीचिक pos=a,g=m,c=2,n=s
वह्निम् वह्नि pos=n,g=m,c=2,n=s
समुदानयितुम् समुदानी pos=vi
क्षमाः क्षम pos=a,g=m,c=1,n=p