Original

मच्चित्तावस्थिता एव ध्नन्ति मामेव सुस्थिताः तत्राप्यहं न कुप्यामि धिगस्थानसहिष्णुतां ॥

Segmented

मद्-चित्त-अवस्थिताः एव घ्नन्ति माम् एव सुस्थिताः तत्र अपि अहम् न कुप्यामि धिग् अस्थान-सहिष्णु-ताम्

Analysis

Word Lemma Parse
मद् मद् pos=n,comp=y
चित्त चित्त pos=n,comp=y
अवस्थिताः अवस्था pos=va,g=m,c=1,n=p,f=part
एव एव pos=i
घ्नन्ति हन् pos=v,p=3,n=p,l=lat
माम् मद् pos=n,g=,c=2,n=s
एव एव pos=i
सुस्थिताः सुस्थित pos=a,g=m,c=1,n=p
तत्र तत्र pos=i
अपि अपि pos=i
अहम् मद् pos=n,g=,c=1,n=s
pos=i
कुप्यामि कुप् pos=v,p=1,n=s,l=lat
धिग् धिक् pos=i
अस्थान अस्थान pos=n,comp=y
सहिष्णु सहिष्णु pos=a,comp=y
ताम् ता pos=n,g=f,c=2,n=s