Original

हस्तपादादिरहितास् तृष्णाद्वेषादिशत्रवः न शुरा न च ते प्राज्ञाः कथं दासीकृतो ऽस्मि तैः ॥

Segmented

हस्त-पाद-आदि-रहिताः तृष्णा-द्वेष-आदि-शत्रवः न शुरा न च ते प्राज्ञाः कथम् दासीकृतः अस्मि तैः

Analysis

Word Lemma Parse
हस्त हस्त pos=n,comp=y
पाद पाद pos=n,comp=y
आदि आदि pos=n,comp=y
रहिताः रहित pos=a,g=m,c=1,n=p
तृष्णा तृष्णा pos=n,comp=y
द्वेष द्वेष pos=n,comp=y
आदि आदि pos=n,comp=y
शत्रवः शत्रु pos=n,g=m,c=1,n=p
pos=i
शुरा शुर pos=n,g=m,c=1,n=p
pos=i
pos=i
ते तद् pos=n,g=m,c=1,n=p
प्राज्ञाः प्राज्ञ pos=n,g=m,c=1,n=p
कथम् कथम् pos=i
दासीकृतः दासीकृ pos=va,g=m,c=1,n=s,f=part
अस्मि अस् pos=v,p=1,n=s,l=lat
तैः तद् pos=n,g=m,c=3,n=p