Original

अत्र मे चेतना नास्ति मन्त्रैरिव विमोहितः न जाने केन मुह्यामि को ऽत्रान्तर्मम तिष्ठति ॥

Segmented

अत्र मे चेतना न अस्ति मन्त्रैः इव विमोहितः न जाने केन मुह्यामि को अत्र अन्तः मम तिष्ठति

Analysis

Word Lemma Parse
अत्र अत्र pos=i
मे मद् pos=n,g=,c=6,n=s
चेतना चेतना pos=n,g=f,c=1,n=s
pos=i
अस्ति अस् pos=v,p=3,n=s,l=lat
मन्त्रैः मन्त्र pos=n,g=m,c=3,n=p
इव इव pos=i
विमोहितः विमोहय् pos=va,g=m,c=1,n=s,f=part
pos=i
जाने ज्ञा pos=v,p=1,n=s,l=lat
केन pos=n,g=n,c=3,n=s
मुह्यामि मुह् pos=v,p=1,n=s,l=lat
को pos=n,g=m,c=1,n=s
अत्र अत्र pos=i
अन्तः अन्तर् pos=i
मम मद् pos=n,g=,c=6,n=s
तिष्ठति स्था pos=v,p=3,n=s,l=lat