Original

कथंचिदपि संप्राप्तो हितभूमिं सुदुर्लभां जानन्नपि च नीयो ऽहं तानेव नरकान्पुनः ॥

Segmented

कथंचिद् अपि सम्प्राप्तो हित-भूमिम् सु दुर्लभाम् जानन्न् अपि च नीये ऽहम् तान् एव नरकान् पुनः

Analysis

Word Lemma Parse
कथंचिद् कथंचिद् pos=i
अपि अपि pos=i
सम्प्राप्तो सम्प्राप् pos=va,g=m,c=1,n=s,f=part
हित हित pos=a,comp=y
भूमिम् भूमि pos=n,g=f,c=2,n=s
सु सु pos=i
दुर्लभाम् दुर्लभ pos=a,g=f,c=2,n=s
जानन्न् ज्ञा pos=va,g=m,c=1,n=s,f=part
अपि अपि pos=i
pos=i
नीये नी pos=v,p=1,n=s,l=lat
ऽहम् मद् pos=n,g=,c=1,n=s
तान् तद् pos=n,g=m,c=2,n=p
एव एव pos=i
नरकान् नरक pos=n,g=m,c=2,n=p
पुनः पुनर् pos=i