Original

चिरं धक्ष्यति मे कायं नारकाग्निः सुदुःसहः पश्चात्तापानलश्चित्तं चिरं धक्ष्यतिनिश्चितं ॥

Segmented

चिरम् धक्ष्यति मे कायम् नारक-अग्निः सु दुःसहः पश्चात्ताप-अनलः चित्तम् चिरम् धक्ष्यति निश्चितम्

Analysis

Word Lemma Parse
चिरम् चिरम् pos=i
धक्ष्यति दह् pos=v,p=3,n=s,l=lrt
मे मद् pos=n,g=,c=6,n=s
कायम् काय pos=n,g=m,c=2,n=s
नारक नारक pos=a,comp=y
अग्निः अग्नि pos=n,g=m,c=1,n=s
सु सु pos=i
दुःसहः दुःसह pos=a,g=m,c=1,n=s
पश्चात्ताप पश्चात्ताप pos=n,comp=y
अनलः अनल pos=n,g=m,c=1,n=s
चित्तम् चित्त pos=n,g=n,c=2,n=s
चिरम् चिरम् pos=i
धक्ष्यति दह् pos=v,p=3,n=s,l=lrt
निश्चितम् निश्चितम् pos=i