Original

नातःपरा वञ्चनास्ति न च मोहो ऽस्त्यतःपरः यदीदृशं क्षणं प्राप्य नाभ्यस्तं कुशलं मया ॥

Segmented

न अतस् परा वञ्चना अस्ति न च मोहः अस्ति अतस् परः यदि ईदृः क्षणम् प्राप्य न अभ्यस्तम् कुशलम् मया

Analysis

Word Lemma Parse
pos=i
अतस् अतस् pos=i
परा पर pos=n,g=f,c=1,n=s
वञ्चना वञ्चन pos=n,g=f,c=1,n=s
अस्ति अस् pos=v,p=3,n=s,l=lat
pos=i
pos=i
मोहः मोह pos=n,g=m,c=1,n=s
अस्ति अस् pos=v,p=3,n=s,l=lat
अतस् अतस् pos=i
परः पर pos=n,g=m,c=1,n=s
यदि यदि pos=i
ईदृः ईदृश् pos=a,g=m,c=2,n=s
क्षणम् क्षण pos=n,g=m,c=2,n=s
प्राप्य प्राप् pos=vi
pos=i
अभ्यस्तम् अभ्यस् pos=va,g=n,c=1,n=s,f=part
कुशलम् कुशल pos=n,g=n,c=1,n=s
मया मद् pos=n,g=,c=3,n=s