Original

सहसा यत्समारब्धं सम्यग् यदविचारितं तत्र कुर्यान्नवेत्येवं प्रतिज्ञायापि युज्यते ॥

Segmented

सहसा यत् समारब्धम् सम्यग् यत् अविचारितम् तत्र कुर्यान् नवेत्य् प्रतिज्ञाय अपि प्रतिज्ञायापि

Analysis

Word Lemma Parse
सहसा सहस् pos=n,g=n,c=3,n=s
यत् यद् pos=n,g=n,c=1,n=s
समारब्धम् समारभ् pos=va,g=n,c=1,n=s,f=part
सम्यग् सम्यक् pos=i
यत् यद् pos=n,g=n,c=1,n=s
अविचारितम् अविचारित pos=a,g=n,c=1,n=s
तत्र तत्र pos=i
कुर्यान् कृ pos=v,p=3,n=s,l=vidhilin
नवेत्य् एवम् pos=i
प्रतिज्ञाय प्रतिज्ञा pos=vi
अपि अपि pos=i
प्रतिज्ञायापि युज् pos=v,p=3,n=s,l=lat