Original

अकुर्वतश्च कुशलं पापं चाप्युपचिन्वतः हतः सुगतशब्दो ऽपि कल्पकोटिशतैरपि ॥

Segmented

अकुर्वत् च कुशलम् पापम् च अपि उपचि हतः सुगत-शब्दः अपि कल्प-कोटि-शतैः अपि

Analysis

Word Lemma Parse
अकुर्वत् अकुर्वत् pos=a,g=m,c=6,n=s
pos=i
कुशलम् कुशल pos=n,g=n,c=2,n=s
पापम् पाप pos=n,g=n,c=2,n=s
pos=i
अपि अपि pos=i
उपचि उपचि pos=va,g=m,c=6,n=s,f=part
हतः हन् pos=va,g=m,c=1,n=s,f=part
सुगत सुगत pos=n,comp=y
शब्दः शब्द pos=n,g=m,c=1,n=s
अपि अपि pos=i
कल्प कल्प pos=n,comp=y
कोटि कोटि pos=n,comp=y
शतैः शत pos=n,g=m,c=3,n=p
अपि अपि pos=i