Original

यदा कुशलयोग्यो ऽपि कुशलं न करोम्यहं अपायदुःखैः संमूढः किं करिष्याम्यहं तदा ॥

Segmented

यदा कुशल-योग्यः अपि कुशलम् न करोमि अहम् अपाय-दुःखैः संमूढः किम् करिष्याम्य् अहम् तदा

Analysis

Word Lemma Parse
यदा यदा pos=i
कुशल कुशल pos=a,comp=y
योग्यः योग्य pos=a,g=m,c=1,n=s
अपि अपि pos=i
कुशलम् कुशल pos=n,g=n,c=2,n=s
pos=i
करोमि कृ pos=v,p=1,n=s,l=lat
अहम् मद् pos=n,g=,c=1,n=s
अपाय अपाय pos=n,comp=y
दुःखैः दुःख pos=n,g=n,c=3,n=p
संमूढः सम्मुह् pos=va,g=m,c=1,n=s,f=part
किम् pos=n,g=n,c=2,n=s
करिष्याम्य् कृ pos=v,p=1,n=s,l=lrt
अहम् मद् pos=n,g=,c=1,n=s
तदा तदा pos=i