Original

नहीदृशैर्मच्चरितैर् मानुष्यं लभ्यते पुनः अलभ्यमाने मानुष्ये पापमेव कुतः शुभं ॥

Segmented

नहि ईदृशैः मच्चरितैः मानुष्यम् लभ्यते अलभ्यमाने मानुष्ये पापम् एव कुतः शुभम्

Analysis

Word Lemma Parse
नहि नहि pos=i
ईदृशैः ईदृश pos=a,g=n,c=3,n=p
मच्चरितैः मानुष्य pos=n,g=n,c=1,n=s
मानुष्यम् लभ् pos=v,p=3,n=s,l=lat
लभ्यते पुनर् pos=i
अलभ्यमाने अलभ्यमान pos=a,g=n,c=7,n=s
मानुष्ये मानुष्य pos=n,g=n,c=7,n=s
पापम् पाप pos=n,g=n,c=1,n=s
एव एव pos=i
कुतः कुतस् pos=i
शुभम् शुभ pos=n,g=n,c=1,n=s