Original

कदा तथागतोत्पादं श्रद्धां मानुष्यमेव वा कुशलाभ्यासयोग्यत्वम् एवं लप्स्ये ऽति दुर्लभं ॥

Segmented

कदा तथागत-उत्पादम् श्रद्धाम् मानुष्यम् एव वा कुशल-अभ्यास-योग्य-त्वम् एवम् लप्स्ये अति दुर्लभम्

Analysis

Word Lemma Parse
कदा कदा pos=i
तथागत तथागत pos=n,comp=y
उत्पादम् उत्पाद pos=n,g=m,c=2,n=s
श्रद्धाम् श्रद्धा pos=n,g=f,c=2,n=s
मानुष्यम् मानुष्य pos=n,g=n,c=2,n=s
एव एव pos=i
वा वा pos=i
कुशल कुशल pos=a,comp=y
अभ्यास अभ्यास pos=n,comp=y
योग्य योग्य pos=a,comp=y
त्वम् त्व pos=n,g=n,c=2,n=s
एवम् एवम् pos=i
लप्स्ये लभ् pos=v,p=1,n=s,l=lrt
अति अति pos=i
दुर्लभम् दुर्लभ pos=a,g=n,c=2,n=s