Original

अप्रमेया गता बुद्धाः सर्वसत्त्वगवेषकाः नैषामहं स्वदोषेण चिकित्सागोचरं गतः ॥

Segmented

अप्रमेया गता बुद्धाः सर्व-सत्त्व-गवेषकाः न एषाम् अहम् स्व-दोषेण चिकित्सा-गोचरम् गतः

Analysis

Word Lemma Parse
अप्रमेया अप्रमेय pos=a,g=m,c=1,n=p
गता गम् pos=va,g=m,c=1,n=p,f=part
बुद्धाः बुद्ध pos=n,g=m,c=1,n=p
सर्व सर्व pos=n,comp=y
सत्त्व सत्त्व pos=n,comp=y
गवेषकाः गवेषक pos=n,g=m,c=1,n=p
pos=i
एषाम् इदम् pos=n,g=m,c=6,n=p
अहम् मद् pos=n,g=,c=1,n=s
स्व स्व pos=a,comp=y
दोषेण दोष pos=n,g=m,c=3,n=s
चिकित्सा चिकित्सा pos=n,comp=y
गोचरम् गोचर pos=n,g=m,c=2,n=s
गतः गम् pos=va,g=m,c=1,n=s,f=part