Original

एकस्यापि हि सत्त्वस्य हितं हत्वा हतो भवेत् अशेषाकाशपर्यन्तवासिनां किमु देहिनां ॥

Segmented

एकस्य अपि हि सत्त्वस्य हितम् हत्वा हतो भवेत् अशेष-आकाश-पर्यन्त-वासिनाम् किम् उ

Analysis

Word Lemma Parse
एकस्य एक pos=n,g=m,c=6,n=s
अपि अपि pos=i
हि हि pos=i
सत्त्वस्य सत्त्व pos=n,g=m,c=6,n=s
हितम् हित pos=n,g=n,c=2,n=s
हत्वा हन् pos=vi
हतो हन् pos=va,g=m,c=1,n=s,f=part
भवेत् भू pos=v,p=3,n=s,l=vidhilin
अशेष अशेष pos=n,comp=y
आकाश आकाश pos=n,comp=y
पर्यन्त पर्यन्त pos=n,comp=y
वासिनाम् वासिन् pos=a,g=m,c=6,n=p
किम् pos=n,g=n,c=1,n=s
देहिन् pos=n,g=m,c=6,n=p