Original

दरिद्राणां च सत्त्वानां निधिः स्यामहमक्षयः नानोपकरणाकारैर् उपतिष्ठेयमग्रतः ॥

Segmented

दरिद्राणाम् च सत्त्वानाम् निधिः स्याम् अहम् अक्षयः नाना उपकरण-आकारैः उपतिष्ठेयम् अग्रात्

Analysis

Word Lemma Parse
दरिद्राणाम् दरिद्र pos=a,g=m,c=6,n=p
pos=i
सत्त्वानाम् सत्त्व pos=n,g=m,c=6,n=p
निधिः निधि pos=n,g=m,c=1,n=s
स्याम् अस् pos=v,p=1,n=s,l=vidhilin
अहम् मद् pos=n,g=,c=1,n=s
अक्षयः अक्षय pos=a,g=m,c=1,n=s
नाना नाना pos=i
उपकरण उपकरण pos=n,comp=y
आकारैः आकार pos=n,g=m,c=3,n=p
उपतिष्ठेयम् उपस्था pos=v,p=1,n=s,l=vidhilin
अग्रात् अग्र pos=n,g=n,c=5,n=s