Original

क्षुत्पिपासाव्यथां हन्याम् अन्नपानप्रवर्षणैः दुर्भिक्षान्तरकल्पेषु भवेयं पानभोजनम् ॥

Segmented

क्षुध्-पिपासा-व्यथाम् हन्याम् अन्न-पान-प्रवर्षणैः दुर्भिक्ष-अन्तर-कल्पेषु भवेयम् पान-भोजनम्

Analysis

Word Lemma Parse
क्षुध् क्षुध् pos=n,comp=y
पिपासा पिपासा pos=n,comp=y
व्यथाम् व्यथा pos=n,g=f,c=2,n=s
हन्याम् हन् pos=v,p=1,n=s,l=vidhilin
अन्न अन्न pos=n,comp=y
पान पान pos=n,comp=y
प्रवर्षणैः प्रवर्षण pos=n,g=n,c=3,n=p
दुर्भिक्ष दुर्भिक्ष pos=n,comp=y
अन्तर अन्तर pos=a,comp=y
कल्पेषु कल्प pos=n,g=m,c=7,n=p
भवेयम् भू pos=v,p=1,n=s,l=vidhilin
पान पान pos=n,comp=y
भोजनम् भोजन pos=n,g=n,c=1,n=s